Like us on Facebook

Friday, August 18, 2017

॥ एकाक्षरगणपतिकवचम् ॥

॥ श्रीगणेशाय नमः ॥

  
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । 
कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ 

पार्वत्युवाच । 
भगवन् देवदेवेश लोकानुग्रहकारकः ।
 इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ 

एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा ।
 वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥ 

ईश्वर उवाच ।
 श्रृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् । 
एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥ ४॥ 

यस्य स्मरणमात्रेण न विघ्नाः प्रभवन्ति हि । 
त्रिकालमेककालं वा ये पठन्ति सदा नराः ॥ ५॥

 तेषां क्वापि भयं नास्ति सङ्ग्रामे सङ्कटे गिरौ ।
 भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥ ६॥

 इदं कवचमज्ञात्वा यो जपेद् गणनायकम् । 
न च सिद्धिमाप्नोति मूढो वर्षशतैरपि ॥ ७॥

 अघोरो मे यथा मन्त्रो मन्त्राणामुत्तमोत्तमः ।
 तथेदं कवचं देवि दुर्लभं भुवि मानवैः ॥ ८॥

 गोपनीयं प्रयत्नेन नाज्येयं यस्य कस्यचित् । 
तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥ ९॥ 

एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरितः ।
 त्रिष्टुप् छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥ १०॥ 

गँ बीजं शक्तिरोङ्कारः सर्वकामार्थसिद्धये ।
 सर्वविघ्नविनाशाय विनियोगस्तु कीर्तितः ॥ ११॥

 ध्यानम् । 
रक्ताम्भोजस्वरूपं लसदरुणसरोजाधिरूढं त्रिनेत्रं पाशं 
चैवाङ्कुशं वा वरदमभयदं बाहुभिर्धारयन्तम् ।
 शक्त्या युक्तं गजास्यं पृथुतरजठरं नागयज्ञोपवीतं देवं 
चन्द्रार्धचूडं सकलभयहरं विघ्नराजं नमामि ॥ १२॥

 कवचम् ।
 गणेशो मे शिरः पातु भालं पातु गजाननः ।
 नेत्रे गणपतिः पातु गजकर्णः श्रुती मम ॥ १३॥ 

कपोलौ गणनाथस्तु घ्राणं गन्धर्वपूजितः ।
 मुखं मे सुमुखः पातु चिबुकं गिरिजासुतः ॥ १४॥ 

जिह्वां पातु गणक्रीडो दन्तान् रक्षतु दुर्मुखः ।
 वाचं विनायकः पातु कष्टं पातु महोत्कटः ॥ १५॥

 स्कन्धौ पातु गजस्कन्धो बाहू मे विघ्ननाशनः ।
 हस्तौ रक्षतु हेरम्बो वक्षः पातु महाबलः ॥ १६॥ 

हृदयं मे गणपतिरुदरं मे महोदरः । 
नाभि गम्भीरहृदयः पृष्ठं पातु सुरप्रियः ॥ १७॥

 कटिं मे विकटः पातु गुह्यं मे गुहपूजितः । 
ऊरु मे पातु कौमारं जानुनी च गणाधिपः ॥ १८॥ 

जङ्घे गजप्रदः पातु गुल्फौ मे धूर्जटिप्रियः ।
 चरणौ दुर्जयः पातुर्साङ्गं गणनायकः ॥ १९॥ 

आमोदो मेऽग्रतः पातु प्रमोदः पातु पृष्ठतः । 
दक्षिणे पातु सिद्धिशो वामे विघ्नधरार्चितः ॥ २०॥

 प्राच्यां रक्षतु मां नित्यं चिन्तामणिविनायकः । 
आग्नेयां वक्रतुण्डो मे दक्षिणस्यामुमासुतः ॥ २१॥

 नैऋत्यां सर्वविघ्नेशः पातु नित्यं गणेश्वरः ।
 प्रतीच्यां सिद्धिदः पातु वायव्यां गजकर्णकः ॥ २२॥ 

कौबेर्यां सर्वसिद्धिशः ईशान्यामीशनन्दनः । 
ऊर्ध्वं विनायकः पातु अधो मूषकवाहनः ॥ २३॥ 

दिवा गोक्षीरधवलः पातु नित्यं गजाननः ।
 रात्रौ पातु गणक्रीडः सन्ध्योः सुरवन्दितः ॥ २४॥

 पाशाङ्कुशाभयकरः सर्वतः पातु मां सदा । 
ग्रहभूतपिशाचेभ्यः पातु नित्यं गजाननः ॥ २५॥ 

सत्वं रजस्तमो वाचं बुद्धिं ज्ञानं स्मृतिं दयाम् ।
 धर्मचतुर्विधं लक्ष्मीं लज्जां कीर्तिं कुलं वपुः ॥ २६॥ 

धनं धान्यं गृहं दारान् पौत्रान् सखींस्तथा ।
 एकदन्तोऽवतु श्रीमान् सर्वतः शङ्करात्मजः ॥ २७॥

 सिद्धिदं कीर्तिदं देवि प्रपठेन्नियतः शुचिः । 
एककालं द्विकालं वापि भक्तिमान् ॥ २८॥

 न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते ।
 सर्वपापविनिर्मुक्तो जायते भुवि मानवः ॥ २९॥

 यं यं कामयते नित्यं सुदुर्लभमनोरथम् ।
 तं तं प्राप्नोति सकलं षण्मासान्नात्र संशयः ॥ ३०॥ 

मोहनस्तम्भनाकर्षमारणोच्चाटनं वशम् ।
 स्मरणादेव जायन्ते नात्र कार्या विचारणा ॥ ३१॥ 

सर्वविघ्नहरं देवं ग्रहपीडानिवारणम् ।
 सर्वशत्रुक्षयकरं सर्वापत्तिनिवारणम् ॥ ३२॥

 धृत्वेदं कवचं देवि यो जपेन्मन्त्रमुत्तमम् ।
 न वाच्यते स विघ्नौघैः कदाचिदपि कुत्रचित् ॥ ३३॥

 भूर्जे लिखित्वा विधिवद्धारयेद्यो नरः शुचिः । 
एकबाहो शिरः कण्ठे पूजयित्वा गणाधिपम् ॥ ३४॥

 एकाक्षरस्य मन्त्रस्य कवचं देवि दुर्लभम् ।
 यो धारयेन्महेशानि न विघ्नैरभिभूयते ॥ ३५॥ 

गणेशहृदयं नाम कवचं सर्वसिद्धिदम् ।
 पठेद्वा पाठयेद्वापि तस्य सिद्धिः करे स्थिता ॥ ३६॥

 न प्रकाश्यं महेशानि कवचं यत्र कुत्रचित् । 
दातव्यं भक्तियुक्ताय गुरुदेवपराय च ॥ ३७॥ 

॥ इति श्रीरुद्रयामले एकाक्षरगणपतिकवचं सम्पूर्णम् ॥

No comments:

Post a Comment

Thanks for messaging us. We try to be as responsive as possible. We will get back to you soon.

महाकाली महाविजय यन्त्र / कवच धारण से लाभ

१.  महाकाली की कृपा से व्यक्ति की सार्वभौम उन्नति होती है | स्थायी सम्पत्ति में विशेष वृद्धि होती है और     स्थावर सम्पत्ति विषयक...